Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥



सर्वपापक्षयं याति ग्रहणे click here भक्तवत्सले ॥ १२॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।



वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page