bhairav kavach No Further a Mystery

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

It is usually mentioned that Lord Kaal Bhairava’s powers lie inside the occult sciences and for that reason, for mysterious gurus, Bhairava is considered the most most well-liked deity.

website संहार भैरवः पायादीशान्यां च महेश्वरः



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

ನೈರೃತ್ಯಾಂ ಕ್ರೋಧನಃ ಪಾತು ಮಾಮುನ್ಮತ್ತಸ್ತು ಪಶ್ಚಿಮೇ

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page